A 428-15 Makarandavivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/15
Title: Makarandavivaraṇa
Dimensions: 27.6 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/925
Remarks:


Reel No. A 428-15 Inventory No. 34140

Title Makarandavivaraṇa

Author Divākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.6 x 10.0 cm

Folios 12

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ma. raṃ. vi. and rāmaḥ

Place of Deposit NAK

Accession No. 4/925

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

prajñāṃ yataḥ prāpya kṛtapratijñaṃ

sparddhāṃ vidhatte prasabhaṃ pratijñaṃ ||

ajño pi taṃ śrīśivanāmadheyaṃ

gurūpamaṃ (2) svīyaguruṃ bhajeyaṃ || 1 ||

śrīmacchivāt samadhigatya varaṃ prasādaṃ

vṛttāṃśubhir vivaraṇābhinavāraviṃdam ||

etad divākaravikā(3)śitam āryavarya

bhṛṃgā bhajaṃtu makaraṃdapipāsavo ye || 2 ||

pṛṣṭasthitāsan na śakoniteṣṭa-

śakāvaśeṣa pramakoṣṭhakasthaṃ ||

(4) tithyādi vārādi sa vastrikaṃ tad

yojyaṃ samīpastha śakasya kande || 3 || (fol. 1v1–4)

End

tat paṃcamāṃśonmitakoṣṭakasthaṃ

phalaṃ tadeṣyāṃtaranighnaśeṣāt ||

sa paṃcamāṃśaṃ viśiṣāṃgulaghnaṃ

lavādi dṛkkarmaparo dhanarṇaṃ || 8 ||

natāṃśa nārā ca digaikyabhede

vyastaṃ pare dṛk khabhavet saḥ sūrya

pakṣa śaraṇe ya sūrya dakhecarayor analpo lagnaṃ tad alparavir atra kalpaḥ || (!)

madhyo (!) tayor vācca (!)–––– kalāaṃśakāḥ sāṃga 6 || bhayo svapaścāt || (fol. 11v6-12r3)

Colophon

iti makaraṃdaḥ 123… (fol. 12r3)

Microfilm Details

Reel No. A 428/15

Date of Filming 05-10-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-12-2005

Bibliography